Sri Gaura Purnima 2007. Srila B. S. Govinda Dev-Goswami Maharaj. 3 March 2007. Nabadwip Dham, India





English

“Today is a very auspicious and fortunate day for sincere seekers and the devotees and the people of this world.”

Sri Gaura Purnima 2007, Morning darshan (podcast link) and evening programme in the nat-mandir, 3rd March 2007, Nabadwip.

https://absolutesweetness.podbean.com/e/070303-sri-gaura-purnima-2007-evening-programme-in-the-nat-mandir-nabadwip/

 

Some slokas from today’s lectures:

https://absolutesweetness.org/2021/04/27/27th-april-2021/2/

yāvān ahaṁ yathā-bhāvo
yad-rūpa-guṇa-karmakaḥ
tathaiva tattva-vijñānam
astu te mad-anugrahāt

aham evāsam evāgre
nānyad yat sad-asat param
paścād ahaṁ yad etac ca
yo ’vaśiṣyeta so ’smy aham

ṛte ’rthaṁ yat pratīyeta
na pratīyeta cātmani
tad vidyād ātmano māyāṁ
yathābhāso yathā tamaḥ

(Śrīmad Bhāgavatam: 2.9.32–34)

dyūtaṁ pānaṁ striyaḥ sūnā yatrādharmaś chatur-vidhaḥ

(Śrīmad Bhāgavatam: 1.17.38)

“That four directives for isolation from this influence of Kali, there is no bhajan procedure, but Mahaprabhu what told there is bhajan procedure. If you will follow, it is, I thousand times tested, and every day almost I am advising to my friends this, and this way we will be successful.”

*

anarpita-charīṁ chirāt karuṇayāvatīrṇaḥ kalau
samarpayitum unnatojjvala-rasāṁ sva-bhakti-śriyam
hariḥ puraṭa-sundara-dyuti-kadamba-sandīpitaḥ
sadā hṛdaya-kandare sphuratu vaḥ śachī-nandanaḥ

(Śrī Chaitanya-charitāmṛta: Adi-līlā, 1.4)

pahile dekhilu̐ tomāra sannyāsi-svarūpa
ebe tomā dekhi muñi śyāma-gopa-rūpa

tomāra sammukhe dekhi kāñchana-pañchālikā
tā̐ra gaura-kāntye tomāra sarva aṅga ḍhākā

(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 8.268–269)

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ chāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śachī-garbha-sindhau harīnduḥ

(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.6)

sarvādbhuta-camatkāra-līlā-kallola-vāridhiḥ
atulya-madhura-prema-maṇḍita-priya-maṇḍalaḥ

tri-jagan-mānasākarṣi-muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-vismāpita-carācaraḥ

(Srila Rupa Goswami)

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
chaitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ chaikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.5)

*

Śrī Śrī Gaurasundarer Avirbhāva Vasare
The Holy Appearance Day of Śrī Gaurasundar
by Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj

aruṇa basane sonara sūraja udiche keno re āja
basanta suṣamā ujāri āpanā ḍhāle keno jagamājha

(1) Why has the Lord appeared suddenly with golden complexion and with golden dress just like the morning sun? Why has He come in the middle of springtime as everything feels so beautiful and wonderful?

taru gulmalatā apūrvva baratā bahe keno phole phule
bhṛṅga o bihaṅge keno heno raṅge saṅgīta taraṅga tule

(2) I cannot understand why, but all the trees, plants and creepers are full of fruits and flowers and they are making song and dance with Mahāprabhu.

patita durjjana keno re garjjana ullāse phāṭhiyā poḍe
vidyā kula dhana abhimānī jana keno mlāna duḥkha bhore

(3) I am very fallen and unqualified. Why is this sound vibration coming to me, and why am I getting inspiration through it. Those who have high caste, vast knowledge and material wealth, they have so much ego and pride. Why are they suffering?

ākāśa bātāsa ghuchāiya trāsa āśvāse bhāsāye dey
sādhu-jana mana sukha vitaraṇa āveśe unmāda hoy

(4) The sky and the air are so beautiful in the spring season, and they are naturally nourishing and inspiring everybody. In the same way the sound vibration of the devotees spreads everywhere automatically as they distribute Krishna’s Name.

chaudikete dhvani ki apūrva śuni bahujana ucharola
hare kṛṣṇa rāma nāma divya-dhāma hari hari hari bolo

(5) What a remarkable sound is heard in all directions bringing jubilation to all the people. The devotees chant the divine Names “Hare, Krishna, Rāma,” and the transcendental abode manifests. Chant “Hari Hari Hari!”

phālgunī pūrṇimā hindola raṅgimā sujana-bhajana rāge
saṅkīrttana sane marama gahane nā jāni kibhāva jāge

(6) On His holy appearance day, the festival of Holi takes place. All the devotees are chanting as well as all the Hindus. No-one can understand the feeling and the substance that comes within the heart from that saṅkīrttan.

sandhyā samāgama tapana magana keno hema ghana kole
aparūpa kata pūraba parvvata suvarṇa chandramā bhāle

(7) As the sunset approaches, the sun shines on the mountain illuminating it like it has golden ornaments. This is especially so in the springtime. Then as the moon rises it also beautifies that mountain with its rays.

suvarṇa chandramā paśiche nīlimā se nīla bilīna heme
ithe kiba bhāya sādhu-jana gāya kalaṅka nā rahe preme

(8) The blue sky is covered by the Golden Moon and when the devotees glorify the Lord with their discussions, no other conception or motive can exist other than Krishna consciousness. At that time, prema, divine love descends automatically without any impediment.

mahājane bole grahaṇera chole saṅge nāma saṅkīrttana
gaurachandrodaya pāpa rāhu kṣaya chandraśobhā prema dhana

(9) The great devotees say, take up your spiritual path with the congregational chanting of the Lord’s Holy Names. With the appearance of Śrī Gaurachandra, all sinfulness is removed and everyone attains the treasure of love of Godhead.

marmajña sakale keho kutūhale nīlimā bilīna chā̐de
channa avatāra lukāna kāhāra rādhā-ruchi-rūpa-chā̐de

(10) Everyone who engages in this Nāma-saṅkīrttan of Mahāprabhu, comes to enquire sincerely and to know the innermost secret of the Lord’s bluish colour absorbed by his golden features. This is the hidden incarnation of the Lord and the concealed feature of His form is that he is tasting the threefold relish of Śrī Rādhā.

ithe heno stuti rādhā-bhāva dyuti suvalita śyāmarāo
udilo gaurāṅga nāma-prema saṅga jaya jaya gorā gāo

(11) Thus I pray to the dark cowherd Śyāmasundar who has taken the mood and effulgence of Śrī Rādhā. That Lord, Śrī Chaitanya appeared with the chanting of the pure divine name; everyone chant the glories of that Golden Lord, Śrī Chaitanya Mahāprabhu.





←  “Sri Chaitanya-charitamrita slokas Adi-lila: 13, 89–124.” Srila B. S. Govinda Dev-Goswami Maharaj. 6 March 2004. Navadwip Dham, India ·• Архив новостей •· Гаура-пурнима«Шри Чайтанья-чаритамрита», Ади-лила, 14.1–97. Шрила Б. А. Данди Махарадж. 2 марта 2018 года (день). Москва, Кисельный  →


English

“Today is a very auspicious and fortunate day for sincere seekers and the devotees and the people of this world.”

Sri Gaura Purnima 2007, Morning darshan (podcast link) and evening programme in the nat-mandir, 3rd March 2007, Nabadwip.

https://absolutesweetness.podbean.com/e/070303-sri-gaura-purnima-2007-evening-programme-in-the-nat-mandir-nabadwip/

 

Some slokas from today’s lectures:

https://absolutesweetness.org/2021/04/27/27th-april-2021/2/

yāvān ahaṁ yathā-bhāvo
yad-rūpa-guṇa-karmakaḥ
tathaiva tattva-vijñānam
astu te mad-anugrahāt

aham evāsam evāgre
nānyad yat sad-asat param
paścād ahaṁ yad etac ca
yo ’vaśiṣyeta so ’smy aham

ṛte ’rthaṁ yat pratīyeta
na pratīyeta cātmani
tad vidyād ātmano māyāṁ
yathābhāso yathā tamaḥ

(Śrīmad Bhāgavatam: 2.9.32–34)

dyūtaṁ pānaṁ striyaḥ sūnā yatrādharmaś chatur-vidhaḥ

(Śrīmad Bhāgavatam: 1.17.38)

“That four directives for isolation from this influence of Kali, there is no bhajan procedure, but Mahaprabhu what told there is bhajan procedure. If you will follow, it is, I thousand times tested, and every day almost I am advising to my friends this, and this way we will be successful.”

*

anarpita-charīṁ chirāt karuṇayāvatīrṇaḥ kalau
samarpayitum unnatojjvala-rasāṁ sva-bhakti-śriyam
hariḥ puraṭa-sundara-dyuti-kadamba-sandīpitaḥ
sadā hṛdaya-kandare sphuratu vaḥ śachī-nandanaḥ

(Śrī Chaitanya-charitāmṛta: Adi-līlā, 1.4)

pahile dekhilu̐ tomāra sannyāsi-svarūpa
ebe tomā dekhi muñi śyāma-gopa-rūpa

tomāra sammukhe dekhi kāñchana-pañchālikā
tā̐ra gaura-kāntye tomāra sarva aṅga ḍhākā

(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 8.268–269)

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ chāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śachī-garbha-sindhau harīnduḥ

(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.6)

sarvādbhuta-camatkāra-līlā-kallola-vāridhiḥ
atulya-madhura-prema-maṇḍita-priya-maṇḍalaḥ

tri-jagan-mānasākarṣi-muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-vismāpita-carācaraḥ

(Srila Rupa Goswami)

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
chaitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ chaikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.5)

*

Śrī Śrī Gaurasundarer Avirbhāva Vasare
The Holy Appearance Day of Śrī Gaurasundar
by Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj

aruṇa basane sonara sūraja udiche keno re āja
basanta suṣamā ujāri āpanā ḍhāle keno jagamājha

(1) Why has the Lord appeared suddenly with golden complexion and with golden dress just like the morning sun? Why has He come in the middle of springtime as everything feels so beautiful and wonderful?

taru gulmalatā apūrvva baratā bahe keno phole phule
bhṛṅga o bihaṅge keno heno raṅge saṅgīta taraṅga tule

(2) I cannot understand why, but all the trees, plants and creepers are full of fruits and flowers and they are making song and dance with Mahāprabhu.

patita durjjana keno re garjjana ullāse phāṭhiyā poḍe
vidyā kula dhana abhimānī jana keno mlāna duḥkha bhore

(3) I am very fallen and unqualified. Why is this sound vibration coming to me, and why am I getting inspiration through it. Those who have high caste, vast knowledge and material wealth, they have so much ego and pride. Why are they suffering?

ākāśa bātāsa ghuchāiya trāsa āśvāse bhāsāye dey
sādhu-jana mana sukha vitaraṇa āveśe unmāda hoy

(4) The sky and the air are so beautiful in the spring season, and they are naturally nourishing and inspiring everybody. In the same way the sound vibration of the devotees spreads everywhere automatically as they distribute Krishna’s Name.

chaudikete dhvani ki apūrva śuni bahujana ucharola
hare kṛṣṇa rāma nāma divya-dhāma hari hari hari bolo

(5) What a remarkable sound is heard in all directions bringing jubilation to all the people. The devotees chant the divine Names “Hare, Krishna, Rāma,” and the transcendental abode manifests. Chant “Hari Hari Hari!”

phālgunī pūrṇimā hindola raṅgimā sujana-bhajana rāge
saṅkīrttana sane marama gahane nā jāni kibhāva jāge

(6) On His holy appearance day, the festival of Holi takes place. All the devotees are chanting as well as all the Hindus. No-one can understand the feeling and the substance that comes within the heart from that saṅkīrttan.

sandhyā samāgama tapana magana keno hema ghana kole
aparūpa kata pūraba parvvata suvarṇa chandramā bhāle

(7) As the sunset approaches, the sun shines on the mountain illuminating it like it has golden ornaments. This is especially so in the springtime. Then as the moon rises it also beautifies that mountain with its rays.

suvarṇa chandramā paśiche nīlimā se nīla bilīna heme
ithe kiba bhāya sādhu-jana gāya kalaṅka nā rahe preme

(8) The blue sky is covered by the Golden Moon and when the devotees glorify the Lord with their discussions, no other conception or motive can exist other than Krishna consciousness. At that time, prema, divine love descends automatically without any impediment.

mahājane bole grahaṇera chole saṅge nāma saṅkīrttana
gaurachandrodaya pāpa rāhu kṣaya chandraśobhā prema dhana

(9) The great devotees say, take up your spiritual path with the congregational chanting of the Lord’s Holy Names. With the appearance of Śrī Gaurachandra, all sinfulness is removed and everyone attains the treasure of love of Godhead.

marmajña sakale keho kutūhale nīlimā bilīna chā̐de
channa avatāra lukāna kāhāra rādhā-ruchi-rūpa-chā̐de

(10) Everyone who engages in this Nāma-saṅkīrttan of Mahāprabhu, comes to enquire sincerely and to know the innermost secret of the Lord’s bluish colour absorbed by his golden features. This is the hidden incarnation of the Lord and the concealed feature of His form is that he is tasting the threefold relish of Śrī Rādhā.

ithe heno stuti rādhā-bhāva dyuti suvalita śyāmarāo
udilo gaurāṅga nāma-prema saṅga jaya jaya gorā gāo

(11) Thus I pray to the dark cowherd Śyāmasundar who has taken the mood and effulgence of Śrī Rādhā. That Lord, Śrī Chaitanya appeared with the chanting of the pure divine name; everyone chant the glories of that Golden Lord, Śrī Chaitanya Mahāprabhu.



Главная | Миссия | Учение | Библиотека | Контактная информация | Вьяса-пуджа
Пожертвования