“All is related. Who has vision, he can collect from everywhere.” Srila B. S. Govinda Dev-Goswami Maharaj. 15 March 2007. Nabadwip Dham, India



English

“All is related. Who has vision, he can collect from everywhere. But not to deviate from Krishna Consciousness, that only be careful, otherwise you will lose everything. All is helpful to go to Krishna consciousness, Krishna conception. All will be helpful.”

Morning darshan, 15th March 2007. Nabadwip Dham, India.

https://absolutesweetness.podbean.com/e/070315-all-is-related-who-has-vision-he-can-collect-from-everywhere/

 

Some slokas from this lecture:

https://absolutesweetness.org/2021/05/12/12th-may-2021/2/

mātrā-sparśās tu kaunteya
śītoṣṇa-sukha-duḥkha-dāḥ
āgamāpāyino ‘nityās
tāṁs titikṣasva bhārata

(Bhagavad-gītā: 2.14)

janma-mṛtyu-jarā-vyādhi

(Bhagavad-gītā: 13.9)

‘ke āmi’, ‘kene āmāya jāre tāpa-traya’
ihā nāhi jāni—‘kemane hita haya’

rī Caitanya-caritāmṛta: Madhya-līlā, 20.102)

brahmārpaṇaṁ brahma havir
brahmāgnau brahmaṇā hutam
brahmaiva tena gantavyaṁ
brahma-karma-samādhinā

(Bhagavad-gītā: 4.24)

yajña-śiṣṭāśinaḥ santo
mucyante sarva-kilbiṣaiḥ

(Bhagavad-gītā: 3.13)

mahā-prasāde govinde
nāma-brahmaṇi vaiṣṇave
svalpa-puṇya-vatāṁ rājan
viśvāso naiva jāyate

(Mahābhārata)

vāso ’laṅkāra-carcitāḥ
ucchiṣṭa-bhojino dāsās
tava māyāṁ jayema hi

(Śrīmad-Bhāgavatam: 11.6.46; Śrī Caitanya-caritāmṛta: Madhya-līlā, 15.237)

kaṇa kaṇa balukāi saha rasi jana
laye bhari bindu bindu raya citra se
mahasindhu, kaṇa kaṇa balikai balukai saha rasi jan

(unknown reference—Vidyapati?)

jalajā nava-lakṣāṇi sthāvarā lakṣa-viṁśati
kṛmayo rudra-saṅkhyakāḥ pakṣiṇāṁ daśa-lakṣaṇam
triṁśal-lakṣāṇi paśavaḥ catur-lakṣāṇi mānuṣāḥ

(Viṣṇu Purāṇa)

śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeya
iti cāha parā śrutiḥ

(Śvetāśvatara Upaniṣad, 5.9; Śrī Caitanya-caritāmṛta: Madhya-līlā, 19.141)

muktir hitvānyathā rūpaṁ
sva-rūpeṇa vyavasthitiḥ

(Śrīmad-Bhāgavatam: 2.10.6; Śrī Caitanya-caritāmṛta: Madhya-līlā, 24.135)

śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeya
iti cāha parā śrutiḥ

(Śvetāśvatara Upaniṣad: 5.9; Śrī Caitanya-caritāmṛta: Madhya-līlā, 19.141)

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam

(Śrī Brahma-saṁhitā: 5.1)

vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ

(Upadeśāmṛta: 9)

ataḥ śrī-kṛṣṇa-nāmādi
na bhaved grāhyam indriyaiḥ
sevonmukhe hi jihvādau
svayam eva sphuraty adaḥ

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 17.136; Bhakti-rasāmṛta-sindhu: 1.2.234)

kṛṣṇera yateka khelā, sarvottama nara-līlā,
            nara-vapu tāhāra svarūpa
gopa-veśa, veṇu-kara, nava-kiśora, naṭa-vara,
              nara-līlāra haya anurūpa

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 21.101)

jīvera ‘svarūpa’ haya—kṛṣṇera ‘nitya-dāsa’
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 20.108)

kṛṣṇa bhuli’ sei jīva anādi-bahirmukha
ataeva māyā tāre deya saṁsāra-duḥkha

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 20.117)

svarūpārthair hīnān nija-sukha-parān Kṛṣṇa-vimukhān
harer māyā daṇḍyan guṇa-nigada-jalaiḥ kalayati
tathā sthūlair liṅgair dvividha-varaṇaiḥ kleśa-nikarair
mahā-karmālānair nayati patitān svarga-nirayau

(Daśa-Mūla-Tattva: 6)

āmnāyaḥ prāha tattvaṁ harim iha paramaṁ sarva-śaktim rasābdhiṁ
tad bhinnāṁsāṁś cha jīvān prakṛti-kavalitān tad-vimuktāṁś cha bhāvāt
bhedābedha-prakāśaṁ sakalam api hareḥ sādhanaṁ śuddha-bhaktiṁ
sādhyaṁ tat-prītim evety upadiśati janān gaura-chandraḥ svayaṁ saḥ

(Daśa-mūla-tattva Invocation—Śrīla Bhakti Vinod Ṭhākur)

akhila-rasāmṛta-mūrtiḥ
prasṛmara-ruchi-ruddha-tārakā-pāliḥ
kalita-śyāmā-lalito
rādhā-preyān vidhur jayati

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 8.142; Bhakti-rasāmṛta-sindhu, 1.1.1)

bhūṣaṇera bhūṣaṇa aṅga, tāheṅ lalita tri-bhaṅga,
          tāhāra upara bhrūdhanu-nartana
terache netrānta bāṇa, tāra dṛḍha sandhāna,
             vindhe rādhā-gopī-gaṇa-mana

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 21.105)

suvarṇa-varṇo hemāṅgo
varāṅgaś chandanāṅgadī
sannyāsa-kṛch chhamaḥ śānto
niṣṭhā-śānti-parāyaṇaḥ

(Mahābhārata’s Viṣṇu-sahasra-nāma-stotra; Śrī Caitanya-caritāmṛta: Ādi-līlā, 3.49; Śrī Caitanya-caritāmṛta: Madhya-līlā, 6.104; Śrī Caitanya-caritāmṛta: Madhya-līlā, 10.170)

kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ
sāṅgopāṅgāstra-pārṣadam
yajñaiḥ saṅkīrtana-prāyair
yajanti hi su-medhasaḥ

(Śrīmad-Bhāgavatam, 11.5.32; Śrī Caitanya-caritāmṛta, Ādi-līlā, 3.52)

pīta-varaṇa kali-pāvana gorā
gāoyāi aichana bhāva-vibhorā

(Śrīla Bhakti Vinod Ṭhākur—Śikṣāṣṭakam kirtan, 1.1)





←  «Шримад Бхактивинода-вираха Дашакам». Шрила Б. Р. Шридхар Дев-Госвами Махарадж | “Srimad Bhaktivinoda-viraha Dasakam.” Srila B. R. Sridhar Dev-Goswami Maharaj ·• Архив новостей •· «Шри Шикшаштакам» (песня 3). Шрила Бхактивинод Тхакур | “Sri Shikshashtakam” (song 3). Srila Bhaktivinod Thakur
 →
English

“All is related. Who has vision, he can collect from everywhere. But not to deviate from Krishna Consciousness, that only be careful, otherwise you will lose everything. All is helpful to go to Krishna consciousness, Krishna conception. All will be helpful.”

Morning darshan, 15th March 2007. Nabadwip Dham, India.

https://absolutesweetness.podbean.com/e/070315-all-is-related-who-has-vision-he-can-collect-from-everywhere/

 

Some slokas from this lecture:

https://absolutesweetness.org/2021/05/12/12th-may-2021/2/

mātrā-sparśās tu kaunteya
śītoṣṇa-sukha-duḥkha-dāḥ
āgamāpāyino ‘nityās
tāṁs titikṣasva bhārata

(Bhagavad-gītā: 2.14)

janma-mṛtyu-jarā-vyādhi

(Bhagavad-gītā: 13.9)

‘ke āmi’, ‘kene āmāya jāre tāpa-traya’
ihā nāhi jāni—‘kemane hita haya’

rī Caitanya-caritāmṛta: Madhya-līlā, 20.102)

brahmārpaṇaṁ brahma havir
brahmāgnau brahmaṇā hutam
brahmaiva tena gantavyaṁ
brahma-karma-samādhinā

(Bhagavad-gītā: 4.24)

yajña-śiṣṭāśinaḥ santo
mucyante sarva-kilbiṣaiḥ

(Bhagavad-gītā: 3.13)

mahā-prasāde govinde
nāma-brahmaṇi vaiṣṇave
svalpa-puṇya-vatāṁ rājan
viśvāso naiva jāyate

(Mahābhārata)

vāso ’laṅkāra-carcitāḥ
ucchiṣṭa-bhojino dāsās
tava māyāṁ jayema hi

(Śrīmad-Bhāgavatam: 11.6.46; Śrī Caitanya-caritāmṛta: Madhya-līlā, 15.237)

kaṇa kaṇa balukāi saha rasi jana
laye bhari bindu bindu raya citra se
mahasindhu, kaṇa kaṇa balikai balukai saha rasi jan

(unknown reference—Vidyapati?)

jalajā nava-lakṣāṇi sthāvarā lakṣa-viṁśati
kṛmayo rudra-saṅkhyakāḥ pakṣiṇāṁ daśa-lakṣaṇam
triṁśal-lakṣāṇi paśavaḥ catur-lakṣāṇi mānuṣāḥ

(Viṣṇu Purāṇa)

śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeya
iti cāha parā śrutiḥ

(Śvetāśvatara Upaniṣad, 5.9; Śrī Caitanya-caritāmṛta: Madhya-līlā, 19.141)

muktir hitvānyathā rūpaṁ
sva-rūpeṇa vyavasthitiḥ

(Śrīmad-Bhāgavatam: 2.10.6; Śrī Caitanya-caritāmṛta: Madhya-līlā, 24.135)

śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeya
iti cāha parā śrutiḥ

(Śvetāśvatara Upaniṣad: 5.9; Śrī Caitanya-caritāmṛta: Madhya-līlā, 19.141)

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam

(Śrī Brahma-saṁhitā: 5.1)

vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ

(Upadeśāmṛta: 9)

ataḥ śrī-kṛṣṇa-nāmādi
na bhaved grāhyam indriyaiḥ
sevonmukhe hi jihvādau
svayam eva sphuraty adaḥ

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 17.136; Bhakti-rasāmṛta-sindhu: 1.2.234)

kṛṣṇera yateka khelā, sarvottama nara-līlā,
            nara-vapu tāhāra svarūpa
gopa-veśa, veṇu-kara, nava-kiśora, naṭa-vara,
              nara-līlāra haya anurūpa

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 21.101)

jīvera ‘svarūpa’ haya—kṛṣṇera ‘nitya-dāsa’
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 20.108)

kṛṣṇa bhuli’ sei jīva anādi-bahirmukha
ataeva māyā tāre deya saṁsāra-duḥkha

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 20.117)

svarūpārthair hīnān nija-sukha-parān Kṛṣṇa-vimukhān
harer māyā daṇḍyan guṇa-nigada-jalaiḥ kalayati
tathā sthūlair liṅgair dvividha-varaṇaiḥ kleśa-nikarair
mahā-karmālānair nayati patitān svarga-nirayau

(Daśa-Mūla-Tattva: 6)

āmnāyaḥ prāha tattvaṁ harim iha paramaṁ sarva-śaktim rasābdhiṁ
tad bhinnāṁsāṁś cha jīvān prakṛti-kavalitān tad-vimuktāṁś cha bhāvāt
bhedābedha-prakāśaṁ sakalam api hareḥ sādhanaṁ śuddha-bhaktiṁ
sādhyaṁ tat-prītim evety upadiśati janān gaura-chandraḥ svayaṁ saḥ

(Daśa-mūla-tattva Invocation—Śrīla Bhakti Vinod Ṭhākur)

akhila-rasāmṛta-mūrtiḥ
prasṛmara-ruchi-ruddha-tārakā-pāliḥ
kalita-śyāmā-lalito
rādhā-preyān vidhur jayati

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 8.142; Bhakti-rasāmṛta-sindhu, 1.1.1)

bhūṣaṇera bhūṣaṇa aṅga, tāheṅ lalita tri-bhaṅga,
          tāhāra upara bhrūdhanu-nartana
terache netrānta bāṇa, tāra dṛḍha sandhāna,
             vindhe rādhā-gopī-gaṇa-mana

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 21.105)

suvarṇa-varṇo hemāṅgo
varāṅgaś chandanāṅgadī
sannyāsa-kṛch chhamaḥ śānto
niṣṭhā-śānti-parāyaṇaḥ

(Mahābhārata’s Viṣṇu-sahasra-nāma-stotra; Śrī Caitanya-caritāmṛta: Ādi-līlā, 3.49; Śrī Caitanya-caritāmṛta: Madhya-līlā, 6.104; Śrī Caitanya-caritāmṛta: Madhya-līlā, 10.170)

kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ
sāṅgopāṅgāstra-pārṣadam
yajñaiḥ saṅkīrtana-prāyair
yajanti hi su-medhasaḥ

(Śrīmad-Bhāgavatam, 11.5.32; Śrī Caitanya-caritāmṛta, Ādi-līlā, 3.52)

pīta-varaṇa kali-pāvana gorā
gāoyāi aichana bhāva-vibhorā

(Śrīla Bhakti Vinod Ṭhākur—Śikṣāṣṭakam kirtan, 1.1)



Главная | Миссия | Учение | Библиотека | Контактная информация | WIKI | Вьяса-пуджа
Пожертвования