“Bhagavat-dharma is Broad Gauge and Wide Elevator.” Srila B. S. Govinda Dev-Goswami Maharaj. 13 April 2007. Nabadwip Dham, India



English

Srila Bhakti Sundar Govinda Dev-Goswami Maharaj 

Bhagavat-dharma is
Broad Gauge and Wide Elevator

“Bhagavat-dharma is not so narrow gauge;
it is broad gauge and wide elevator.”

Morning darshan, 13 April 2007,
Nabadwip Dham, India.

 

Slokas from this lecture:

ye vai bhagavatā proktā upāyā hy ātma-labdhaye
añjaḥ puṁsām aviduṣāṁ viddhi bhāgavatān hi tān

(Śrīmad Bhāgavatam: 11.2.34) 

yān āsthāya naro rājan na pramādyeta karhichit
dhāvan nimīlya vā netre na skhalen na pated iha

(Śrīmad Bhāgavatam: 11.2.35) 

kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha
kalau naṣṭa-dṛśām eṣa purāṇārko ’dhunoditaḥ

(Śrīmad Bhāgavatam: 1.3.43) 

kaler doṣa-nidhe rājann
asti hy eko mahān guṇaḥ

(Śrīmad-Bhāgavatam: 12.3.51) 

jñāne prayāsam udapāsya namanta eva jīvanti

(Śrīmad Bhāgavatam 10.14.3) 

kāyena vāchā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt
karoti yad yat sakalaṁ parasmai
nārāyaṇāyeti samarpayet tat

(Śrīmad Bhāgavatam: 11.2.36) 

ānukūlyasya saṅkalpaḥ prātikūlyasya varjanam
rakṣiṣyatīti viśvāso goptṛtve varaṇaṁ tathā

(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 22.100) 

sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ

(Śrīmad Bhāgavatam: 11.2.45) 

īśvare tad-adhīneṣu bāliśeṣu dviṣatsu cha
prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ

(Śrīmad Bhāgavatam: 11.2.46) 

archāyām eva haraye pūjāṁ yaḥ śraddhayehate
na tad-bhakteṣu chānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ

(Śrīmad Bhāgavatam: 11.2.47) 

sarvopādhi-vinirmuktaṁ tat-paratvena nirmalam
hṛṣīkeṇa hṛṣīkeśa sevanaṁ bhaktir uchyate

(Nārada-pañcharātra) 

anyābhilāṣitā-śūnyaṁ
jñāna-karmādy-anāvṛtam
ānukūlyena kṛṣṇānu-
śīlanaṁ bhaktir uttamā

(Bhakti-rasāmṛta-sindhu: 1.1.11) 

āsakti-rahita sambandha-sahita
viṣaya-samūha sakali mādhava
śrī-hari-sevāya yāhā anukūla
viṣaya baliyā tyāge haya bhula

(Śrīla Bhakti Siddhānta Saraswatī Ṭhākur)




←  «Вьяс и Шукадев Чайтанья-лилы». Шрила Б. Р. Шридхар Дев-Госвами Махарадж. 4 ноября 1983 года. Навадвипа Дхама, Индия ·• Архив новостей •· «Невозможно изменить природу мира эксплуатации». Шрила Б. С. Госвами Махарадж. Январь 2006 года. Навадвипа Дхама, Индия. Цикл лекций “Global Goswami”  →

English

Srila Bhakti Sundar Govinda Dev-Goswami Maharaj 

Bhagavat-dharma is
Broad Gauge and Wide Elevator

“Bhagavat-dharma is not so narrow gauge;
it is broad gauge and wide elevator.”

Morning darshan, 13 April 2007,
Nabadwip Dham, India.

 

Slokas from this lecture:

ye vai bhagavatā proktā upāyā hy ātma-labdhaye
añjaḥ puṁsām aviduṣāṁ viddhi bhāgavatān hi tān

(Śrīmad Bhāgavatam: 11.2.34) 

yān āsthāya naro rājan na pramādyeta karhichit
dhāvan nimīlya vā netre na skhalen na pated iha

(Śrīmad Bhāgavatam: 11.2.35) 

kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha
kalau naṣṭa-dṛśām eṣa purāṇārko ’dhunoditaḥ

(Śrīmad Bhāgavatam: 1.3.43) 

kaler doṣa-nidhe rājann
asti hy eko mahān guṇaḥ

(Śrīmad-Bhāgavatam: 12.3.51) 

jñāne prayāsam udapāsya namanta eva jīvanti

(Śrīmad Bhāgavatam 10.14.3) 

kāyena vāchā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt
karoti yad yat sakalaṁ parasmai
nārāyaṇāyeti samarpayet tat

(Śrīmad Bhāgavatam: 11.2.36) 

ānukūlyasya saṅkalpaḥ prātikūlyasya varjanam
rakṣiṣyatīti viśvāso goptṛtve varaṇaṁ tathā

(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 22.100) 

sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ

(Śrīmad Bhāgavatam: 11.2.45) 

īśvare tad-adhīneṣu bāliśeṣu dviṣatsu cha
prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ

(Śrīmad Bhāgavatam: 11.2.46) 

archāyām eva haraye pūjāṁ yaḥ śraddhayehate
na tad-bhakteṣu chānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ

(Śrīmad Bhāgavatam: 11.2.47) 

sarvopādhi-vinirmuktaṁ tat-paratvena nirmalam
hṛṣīkeṇa hṛṣīkeśa sevanaṁ bhaktir uchyate

(Nārada-pañcharātra) 

anyābhilāṣitā-śūnyaṁ
jñāna-karmādy-anāvṛtam
ānukūlyena kṛṣṇānu-
śīlanaṁ bhaktir uttamā

(Bhakti-rasāmṛta-sindhu: 1.1.11) 

āsakti-rahita sambandha-sahita
viṣaya-samūha sakali mādhava
śrī-hari-sevāya yāhā anukūla
viṣaya baliyā tyāge haya bhula

(Śrīla Bhakti Siddhānta Saraswatī Ṭhākur)


Главная | Миссия | Учение | Библиотека | Контактная информация | Вьяса-пуджа
Пожертвования