«Дамодараштака». Шрила Б. Н. Ачарья Махарадж. 4 ноября 2012 года. Навадвипа Дхама, Индия



скачать (формат MP3, 7.01M)

Russian

Ш́рӣ Ш́рӣ Да̄модара̄ш̣т̣акам

нама̄мӣш́варам̇ саччида̄нанда рӯпам̇
ласат-кун̣д̣алам̇ гокуле бхра̄джама̄нам
йаш́ода̄-бхийолӯкхала̄д дха̄вама̄нам̇
пара̄мр̣ш̣т̣ам атйам̇ тато друтйа гопйа̄

рудантам̇ мухур нетра-йугмам̇ мр̣джантам̇
кара̄мбходжа-йугмена са̄тан̇ка-нетрам
мухух̣ ш́ва̄са-кампа-трирекха̄н̇ка-кан̣т̣ха-
стхита-граива да̄модарам̇ бхакти-баддхам

итӣдр̣к сва-лӣла̄бхир а̄нанда-кун̣д̣е
сва-гхош̣ам̇ нимаджжантам а̄кхйа̄пайантам̇
тадӣйеш̣ита-джн̃еш̣у бхактаир джитатвам̇
пунах̣ прематас там̇ ш́ата̄вр̣тти ванде

варам̇ дева мокш̣ам̇ на мокш̣а̄вадхим̇ ва̄
на ча̄нйам̇ вр̣не ’хам̇ вареш́а̄д апӣха
идан те вапур на̄тха гопа̄ла-ба̄лам̇
сада̄ ме манасй а̄вира̄ста̄м̇ ким анйаих̣

идан те мукха̄мбходжам авйакта-нӣлаир
вр̣там̇ кунталаих̣ снигдха-рактаиш́ ча гопйа̄
мухуш́ чумбитам̇ бимба-ракта̄дхарам̇ ме
манасй а̄вира̄ста̄м алам̇ лакш̣а-ла̄бхаих̣

намо дева да̄модара̄нанта виш̣н̣о
прасӣда прабхо дух̣кха-джа̄ла̄бдхи-магнам̇
кр̣па̄-др̣ш̣т̣и-вр̣ш̣т̣йа̄ти-дӣнам̇ бата̄ну-
гр̣ха̄н̣еш́а ма̄м аджн̃ам эдхй акш̣и-др̣ш́йах̣

кувера̄тмаджау баддха-мӯртйаива йадват
твайа̄ мочитау бхакти-бха̄джау кр̣тау ча
татха̄ према-бхактим̇ свака̄м̇ ме прайаччха
на мокш̣е грахо ме ’сти да̄модареха

намас те ’сту да̄мне спхурад-дӣпти-дха̄мне
твадӣйодара̄йа̄тха виш́васйа дха̄мне
намо ра̄дхика̄йаи твадӣйа-прийа̄йаи
намо ’нанта-лӣла̄йа дева̄йа тубхйам



English

Śrī Śrī Dāmodarāṣṭakam

namāmīśvaraṁ sachchidānanda rūpaṁ
lasat-kuṇḍalaṁ gokule bhrājamānam
yaśodā-bhiyolūkhalād dhāvamānaṁ
parāmṛṣṭam atyaṁ tato drutya gopyā

rudantaṁ muhur netra-yugmaṁ mṛjantaṁ
karāmbhoja-yugmena sātaṅka-netram
muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha-
sthita-graiva dāmodaraṁ bhakti-baddham

itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaṁ nimajjantam ākhyāpayantaṁ
tadīyeṣita-jñeṣu bhaktair jitatvaṁ
punaḥ prematas taṁ śatāvṛtti vande

varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā
na chānyaṁ vṛṇe ’haṁ vareśād apīha
idan te vapur nātha gopāla-bālaṁ
sadā me manasy āvirāstāṁ kim anyaiḥ

idan te mukhāmbhojam avyakta-nīlair
vṛtaṁ kuntalaiḥ snigdha-raktaiś cha gopyā
muhuś chumbitaṁ bimba-raktādharaṁ me
manasy āvirāstām alaṁ lakṣa-lābhaiḥ

namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnaṁ
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu-
gṛhāṇeśa mām ajñam edhy akṣi-dṛśyaḥ

kuverātmajau baddha-mūrtyaiva yadvat
tvayā mochitau bhakti-bhājau kṛtau cha
tathā prema-bhaktiṁ svakāṁ me prayacha
na mokṣe graho me ’sti dāmodareha

namas te ’stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ’nanta-līlāya devāya tubhyam




←  «Очищение сердца». Сахадев Прабху. 16 октября 2016 года. Томск, Гирирадж Ашрам ·• Архив новостей •· «Пропавшие слуги». Шрила Б. С. Говинда Дев-Госвами Махарадж рассказывает о сострадании Господа к заблудшим душам этого мира | “Lost Servants.” Srila B. S. Govinda Dev-Goswami Maharaj discusses the Lord’s compassion for the lost souls of this world  →

Get the Flash Player to see this player.
скачать (формат MP3, 7.4 МБ)

Russian

Ш́рӣ Ш́рӣ Да̄модара̄ш̣т̣акам

нама̄мӣш́варам̇ саччида̄нанда рӯпам̇
ласат-кун̣д̣алам̇ гокуле бхра̄джама̄нам
йаш́ода̄-бхийолӯкхала̄д дха̄вама̄нам̇
пара̄мр̣ш̣т̣ам атйам̇ тато друтйа гопйа̄

рудантам̇ мухур нетра-йугмам̇ мр̣джантам̇
кара̄мбходжа-йугмена са̄тан̇ка-нетрам
мухух̣ ш́ва̄са-кампа-трирекха̄н̇ка-кан̣т̣ха-
стхита-граива да̄модарам̇ бхакти-баддхам

итӣдр̣к сва-лӣла̄бхир а̄нанда-кун̣д̣е
сва-гхош̣ам̇ нимаджжантам а̄кхйа̄пайантам̇
тадӣйеш̣ита-джн̃еш̣у бхактаир джитатвам̇
пунах̣ прематас там̇ ш́ата̄вр̣тти ванде

варам̇ дева мокш̣ам̇ на мокш̣а̄вадхим̇ ва̄
на ча̄нйам̇ вр̣не ’хам̇ вареш́а̄д апӣха
идан те вапур на̄тха гопа̄ла-ба̄лам̇
сада̄ ме манасй а̄вира̄ста̄м̇ ким анйаих̣

идан те мукха̄мбходжам авйакта-нӣлаир
вр̣там̇ кунталаих̣ снигдха-рактаиш́ ча гопйа̄
мухуш́ чумбитам̇ бимба-ракта̄дхарам̇ ме
манасй а̄вира̄ста̄м алам̇ лакш̣а-ла̄бхаих̣

намо дева да̄модара̄нанта виш̣н̣о
прасӣда прабхо дух̣кха-джа̄ла̄бдхи-магнам̇
кр̣па̄-др̣ш̣т̣и-вр̣ш̣т̣йа̄ти-дӣнам̇ бата̄ну-
гр̣ха̄н̣еш́а ма̄м аджн̃ам эдхй акш̣и-др̣ш́йах̣

кувера̄тмаджау баддха-мӯртйаива йадват
твайа̄ мочитау бхакти-бха̄джау кр̣тау ча
татха̄ према-бхактим̇ свака̄м̇ ме прайаччха
на мокш̣е грахо ме ’сти да̄модареха

намас те ’сту да̄мне спхурад-дӣпти-дха̄мне
твадӣйодара̄йа̄тха виш́васйа дха̄мне
намо ра̄дхика̄йаи твадӣйа-прийа̄йаи
намо ’нанта-лӣла̄йа дева̄йа тубхйам



English

Śrī Śrī Dāmodarāṣṭakam

namāmīśvaraṁ sachchidānanda rūpaṁ
lasat-kuṇḍalaṁ gokule bhrājamānam
yaśodā-bhiyolūkhalād dhāvamānaṁ
parāmṛṣṭam atyaṁ tato drutya gopyā

rudantaṁ muhur netra-yugmaṁ mṛjantaṁ
karāmbhoja-yugmena sātaṅka-netram
muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha-
sthita-graiva dāmodaraṁ bhakti-baddham

itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaṁ nimajjantam ākhyāpayantaṁ
tadīyeṣita-jñeṣu bhaktair jitatvaṁ
punaḥ prematas taṁ śatāvṛtti vande

varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā
na chānyaṁ vṛṇe ’haṁ vareśād apīha
idan te vapur nātha gopāla-bālaṁ
sadā me manasy āvirāstāṁ kim anyaiḥ

idan te mukhāmbhojam avyakta-nīlair
vṛtaṁ kuntalaiḥ snigdha-raktaiś cha gopyā
muhuś chumbitaṁ bimba-raktādharaṁ me
manasy āvirāstām alaṁ lakṣa-lābhaiḥ

namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnaṁ
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu-
gṛhāṇeśa mām ajñam edhy akṣi-dṛśyaḥ

kuverātmajau baddha-mūrtyaiva yadvat
tvayā mochitau bhakti-bhājau kṛtau cha
tathā prema-bhaktiṁ svakāṁ me prayacha
na mokṣe graho me ’sti dāmodareha

namas te ’stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ’nanta-līlāya devāya tubhyam


Главная | Миссия | Учение | Библиотека | Контактная информация | Вьяса-пуджа
Пожертвования