“Pure Consciousness is Giving Us Pure Life.” Srila B. S. Govinda Dev-Goswami Maharaj. 5 April 2007. Nabadwip Dham, India



English

“Pure consciousness [is] giving us pure life, and that is necessary.”

Morning darshan, 5th April 2007, Nabadwip.

https://absolutesweetness.podbean.com/e/070405-pure-consciousness-is-giving-us-pure-life-and-that-is-necessary/

https://absolutesweetness.org/2022/01/03/3rd-january-2021-2/#more-3678


Some slokas from this lecture:

vāsāṁsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro ’parāṇi
tathā śarīrāṇi vihāya jīrṇāny
anyāni saṁyāti navāni dehī

(Bhagavad-gītā, 2.22)

niyatiḥ sā ramā devi
tat-priyā tad-vaśaṁ tadā
tal-liṅgaṁ bhagavān śambhur
jyotī-rūpaḥ sanātanaḥ
yā yoniḥ sāparā śaktiḥ
kāmo bījaṁ mahad dhareḥ

(Brahma-saṁhitā, 5.8)

janma karma ca me divyam
evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar janma
naiti mām eti so ’rjuna

(Bhagavad-gītā, 4.9)

nāhaṁ vipro na ca nara-patir nāpi vaiśyo na śūdro
nāhaṁ varṇī na ca gṛha-patir no vana-stho yatir vā
kintu prodyan-nikhila-paramānanda-pūrnāmṛtābdher
gopī-bharttuḥ pada-kamalayor dāsa-dāsanudāsaḥ

(Caitanya-caritāmṛta, Madhya, 13.80)

sasa naṣṭo nirālambho vāyu-bhūto nirāśrayam

“You are living now in this cremation field. You have no place to rest and your soul has no formation (nirālambho). Your form is now like a vāyubhūta, an air form like a ghost, and you have no shelter (nirāśrayam). I am your daughter and I am offering you this water and milk. Through this mantram you will receive it and you will feel peaceful.”

kṛṣṇera prasāda-anna, tri-jagat kare dhanya,
             tripurāri nāche yāhā pāi’

(Gītāvalī: Prasād-sevāya, 3.3)

“The three worlds are made glorious by Kṛṣṇa-prasād. Even Lord Śiva dances with great joy when he receives Kṛṣṇa-prasād.”

What should be our mood when we receive prasādam? It is the great joy of our life.


Photo: 10th April 2007, Nabadwip



←  “Who Can Believe It, And How Much Beauty is There Inside?” Srila B. S. Govinda Dev-Goswami Maharaj. 6 April 2007. Nabadwip Dham, India
·• Архив новостей •· Evening discourse with sannyasis. Srila B. S. Govinda Dev-Goswami Maharaj. 11 April 2007. Nabadwip Dham, India  →

English

“Pure consciousness [is] giving us pure life, and that is necessary.”

Morning darshan, 5th April 2007, Nabadwip.

https://absolutesweetness.podbean.com/e/070405-pure-consciousness-is-giving-us-pure-life-and-that-is-necessary/

https://absolutesweetness.org/2022/01/03/3rd-january-2021-2/#more-3678


Some slokas from this lecture:

vāsāṁsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro ’parāṇi
tathā śarīrāṇi vihāya jīrṇāny
anyāni saṁyāti navāni dehī

(Bhagavad-gītā, 2.22)

niyatiḥ sā ramā devi
tat-priyā tad-vaśaṁ tadā
tal-liṅgaṁ bhagavān śambhur
jyotī-rūpaḥ sanātanaḥ
yā yoniḥ sāparā śaktiḥ
kāmo bījaṁ mahad dhareḥ

(Brahma-saṁhitā, 5.8)

janma karma ca me divyam
evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar janma
naiti mām eti so ’rjuna

(Bhagavad-gītā, 4.9)

nāhaṁ vipro na ca nara-patir nāpi vaiśyo na śūdro
nāhaṁ varṇī na ca gṛha-patir no vana-stho yatir vā
kintu prodyan-nikhila-paramānanda-pūrnāmṛtābdher
gopī-bharttuḥ pada-kamalayor dāsa-dāsanudāsaḥ

(Caitanya-caritāmṛta, Madhya, 13.80)

sasa naṣṭo nirālambho vāyu-bhūto nirāśrayam

“You are living now in this cremation field. You have no place to rest and your soul has no formation (nirālambho). Your form is now like a vāyubhūta, an air form like a ghost, and you have no shelter (nirāśrayam). I am your daughter and I am offering you this water and milk. Through this mantram you will receive it and you will feel peaceful.”

kṛṣṇera prasāda-anna, tri-jagat kare dhanya,
             tripurāri nāche yāhā pāi’

(Gītāvalī: Prasād-sevāya, 3.3)

“The three worlds are made glorious by Kṛṣṇa-prasād. Even Lord Śiva dances with great joy when he receives Kṛṣṇa-prasād.”

What should be our mood when we receive prasādam? It is the great joy of our life.


Photo: 10th April 2007, Nabadwip

Главная | Миссия | Учение | Библиотека | Контактная информация | WIKI | Вьяса-пуджа
Пожертвования