“Beauty will come through love, through affection.” Srila B. S. Govinda Dev-Goswami Maharaj. 11 March 2007. Nabadwip Dham, India



English

“Beauty will come through love, through affection. But first condition there is devotion. Devotion will come through dedication. Then all is related: love, affection, beauty, charm, everything. Devotion, dedication, in the one chamber... If you have no love, you not will get taste.”

Classic morning darshan, 11th March 2007, Nabadwip.

https://absolutesweetness.podbean.com/e/070311-beauty-will-come-through-love-through-affection/

 

Slokas from this lecture:

https://absolutesweetness.org/2019/03/11/11th-march-2019/#more-1296

premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

(Śrī Brahma-saṁhitā: 5.38)

manye bhagavataḥ sākṣāt
pārṣadān vo madhu-dvisaḥ
viṣṇor bhūtāni lokānāṁ
pāvanāya caranti hi

(Śrīmad-Bhāgavatam: 11.2.28)

ahaṁ bhakta-parādhīno
hy asvatantra iva dvija
sādhubhir grasta-hṛdayo
bhaktair bhakta-jana-priyaḥ

(Śrīmad-Bhāgavatam: 9.4.63)

sādhavo hṛdayaṁ mahyaṁ
sādhūnāṁ hṛdayaṁ tv aham
mad-anyat te na jānanti
nāhaṁ tebhyo manāg api

(Śrīmad-Bhāgavatam: 9.4.68)

akaitava kṛṣṇa-prema, yena jāmbūnada-hema,
               sei premā nṛloke nā haya
yadi haya tāra yoga, nā haya tabe viyoga,
              viyoga haile keha nā jīyaya

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 2.43)

pīḍābhir nava-kāla-kūṭa-kaṭutā-garvasya nirvāsano
nisyandena mudāṁ sudhā-madhurimāhaṅkāra-saṅkocanaḥ

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 2.52; Vidagdha-Mādhava: 2.18)

sarvādbhuta-camatkāra-līlā-kallola-vāridhiḥ
atulya-madhura-prema-maṇḍita-priya-maṇḍalaḥ

tri-jagan-mānasākarṣi-muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-vismāpita-carācaraḥ

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 23.82–83)

smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ

(Śrī Caitanya-caritāmṛta: Ādi-līlā, 5.224; Bhakti-rasāmṛta-sindhu: 1.2.239)

smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
vaṁśī-nyastādhara-kiśalayām ujjvalāṁ candrakeṇa
govindākhyāṁ hari-tanum itaḥ keśi-tīrthopakaṇṭhe
mā prekṣiṣṭhās tava yadi sakhe bandhu-saṅge ’sti raṅgaḥ

(Śrī Caitanya-caritāmṛta: Ādi-līlā, 5.224, Bhakti-rasāmṛta-sindhu: 1.2.239)

vibhāvarī śeṣa, āloka-praveśa,
      nidrā chāḍi’ uṭho jīva
bolo hari hari, mukunda murāri,
      rāma kṛṣṇa hayagrīva

nṛsiṁha vāmana, śrī-madhusūdana,
       brajendra-nandana śyāma
pūtanā-ghātana, kaiṭabha-śātana,
          jaya dāśarathi-rāma

(Śrīla Bhakti Vinod Ṭhākur—Kalyāna Kalpa Taru)

smartavyaḥ satataṁ viṣṇur
vismartavyo na jātucit
sarve vidhi-niṣedhāḥ syur
etayor eva kiṅkarāḥ

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 22.113; Padma Purāṇa)

nāmāparādha-yuktānāṁ
nāmāny eva haranty agham

(Padma Purāṇa, Brahma-Khaṇḍa: 25.23)

“When with love and affection little connection will come to you, then you also get relief from nāmāparādha and that power will give Hari-nām to you. Then you’ll chant repeatedly Hare Kṛṣṇa Mahā-Mantra, and Mahā-Mantra will be merciful to you and will give relief from aparādha, offences. This written in the scriptures.”

Part of this lecture was published here.





←  “Every song, every advice, every thought, every sloka.” Srila B. S. Govinda Dev-Goswami Maharaj. 5 March 2007. Nabadwip Dham, India ·• Архив новостей •· «Источник радости». Шрила Бхактивинод Тхакур. «Шри Кальяна-калпа-тару». Самбандхабхидхейа-прайоджана (часть 2) | “The Wellspring of Joy.” Srila Bhakti Vinod Thakur. Sri Kalyana-kalpa-taru. Sambandhābhidheya-prayojana (part 2)  →
English

“Beauty will come through love, through affection. But first condition there is devotion. Devotion will come through dedication. Then all is related: love, affection, beauty, charm, everything. Devotion, dedication, in the one chamber... If you have no love, you not will get taste.”

Classic morning darshan, 11th March 2007, Nabadwip.

https://absolutesweetness.podbean.com/e/070311-beauty-will-come-through-love-through-affection/

 

Slokas from this lecture:

https://absolutesweetness.org/2019/03/11/11th-march-2019/#more-1296

premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

(Śrī Brahma-saṁhitā: 5.38)

manye bhagavataḥ sākṣāt
pārṣadān vo madhu-dvisaḥ
viṣṇor bhūtāni lokānāṁ
pāvanāya caranti hi

(Śrīmad-Bhāgavatam: 11.2.28)

ahaṁ bhakta-parādhīno
hy asvatantra iva dvija
sādhubhir grasta-hṛdayo
bhaktair bhakta-jana-priyaḥ

(Śrīmad-Bhāgavatam: 9.4.63)

sādhavo hṛdayaṁ mahyaṁ
sādhūnāṁ hṛdayaṁ tv aham
mad-anyat te na jānanti
nāhaṁ tebhyo manāg api

(Śrīmad-Bhāgavatam: 9.4.68)

akaitava kṛṣṇa-prema, yena jāmbūnada-hema,
               sei premā nṛloke nā haya
yadi haya tāra yoga, nā haya tabe viyoga,
              viyoga haile keha nā jīyaya

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 2.43)

pīḍābhir nava-kāla-kūṭa-kaṭutā-garvasya nirvāsano
nisyandena mudāṁ sudhā-madhurimāhaṅkāra-saṅkocanaḥ

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 2.52; Vidagdha-Mādhava: 2.18)

sarvādbhuta-camatkāra-līlā-kallola-vāridhiḥ
atulya-madhura-prema-maṇḍita-priya-maṇḍalaḥ

tri-jagan-mānasākarṣi-muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-vismāpita-carācaraḥ

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 23.82–83)

smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ

(Śrī Caitanya-caritāmṛta: Ādi-līlā, 5.224; Bhakti-rasāmṛta-sindhu: 1.2.239)

smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
vaṁśī-nyastādhara-kiśalayām ujjvalāṁ candrakeṇa
govindākhyāṁ hari-tanum itaḥ keśi-tīrthopakaṇṭhe
mā prekṣiṣṭhās tava yadi sakhe bandhu-saṅge ’sti raṅgaḥ

(Śrī Caitanya-caritāmṛta: Ādi-līlā, 5.224, Bhakti-rasāmṛta-sindhu: 1.2.239)

vibhāvarī śeṣa, āloka-praveśa,
      nidrā chāḍi’ uṭho jīva
bolo hari hari, mukunda murāri,
      rāma kṛṣṇa hayagrīva

nṛsiṁha vāmana, śrī-madhusūdana,
       brajendra-nandana śyāma
pūtanā-ghātana, kaiṭabha-śātana,
          jaya dāśarathi-rāma

(Śrīla Bhakti Vinod Ṭhākur—Kalyāna Kalpa Taru)

smartavyaḥ satataṁ viṣṇur
vismartavyo na jātucit
sarve vidhi-niṣedhāḥ syur
etayor eva kiṅkarāḥ

(Śrī Caitanya-caritāmṛta: Madhya-līlā, 22.113; Padma Purāṇa)

nāmāparādha-yuktānāṁ
nāmāny eva haranty agham

(Padma Purāṇa, Brahma-Khaṇḍa: 25.23)

“When with love and affection little connection will come to you, then you also get relief from nāmāparādha and that power will give Hari-nām to you. Then you’ll chant repeatedly Hare Kṛṣṇa Mahā-Mantra, and Mahā-Mantra will be merciful to you and will give relief from aparādha, offences. This written in the scriptures.”

Part of this lecture was published here.



Главная | Миссия | Учение | Библиотека | Контактная информация | WIKI | Вьяса-пуджа
Пожертвования