“Every song, every advice, every thought, every sloka.” Srila B. S. Govinda Dev-Goswami Maharaj. 5 March 2007. Nabadwip Dham, India



English

“If will get back what we have got from our Gurudev—pure consciousness about Sri Krishna—then every song, every advice, every thought, every sloka, we will feel, ‘What is there? My existence.’ Then problem not will come to us.”

Morning darshan, 5th March 2007, Nabadwip Dham, India.

https://absolutesweetness.podbean.com/e/070305-every-song-every-advice-every-thought-every-sloka-morning-darshan-nabadwip/

 

Slokas from this lecture:
https://absolutesweetness.org/2021/04/29/29th-april-2021/

vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ
rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt
kuryād asya virājato giri-taṭe sevāṁ vivekī na kaḥ

(Śrī Upadeśāmṛta: 9)

vṛndāvana haite śreṣṭha govarddhana-śaila
giridhārī gāndarvvikā yathā krīḍa kaila

(Srila Bhakti Siddhānta Saraswatī Ṭhākur. Śrī Śrī Prapanna-jīvanāmṛtam)

sarvasva tomāra caraṇa saṁpiyā
paṛechi tomāra ghare
tumi ta ṭhākura tomāra kukura
baliyā jānaha more
bāṅdhiyā nikaṭe āmāre pālibe

(Śrīla Bhakti Vinod Ṭhākur. Śaraṇāgati, 19)

etāṁ sa āsthāya parātma-niṣṭhām
adhyāsitāṁ pūrvatamair mahadbhiḥ
ahaṁ tariṣyāmi duranta-pāraṁ
tamo mukundāṅghri-niṣevayaiva

(Śrī Chaitanya-charitāmṛta, 2.3.6; Śrīmad-Bhāgavatam, 11.23.57)

sei deha kare tāra cid-ānanda-maya
aprākṛta-dehe tāṅra caraṇa bhajaya

(Śrī Chaitanya-charitāmṛta, 3.4.193)

dīkṣā-kāle bhakta kare ātma-samarpaṇa
sei-kāle kṛṣṇa tāre kare ātma-sama

sei deha kare tāra cid-ānanda-maya
aprākṛta-dehe tāṅra caraṇa bhajaya

(Śrī Chaitanya-charitāmṛta, 3.4.192–193)

jīvera ‘svarūpa’ haya—kṛṣṇera ‘nitya-dāsa’
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa

(Śrī Chaitanya-charitāmṛta, 2.20.108)

kṛṣṇa bhuli’ sei jīva anādi-bahirmukha
ataeva māyā tāre deya saṁsāra-duḥkha

(Śrī Chaitanya-charitāmṛta, 2.20.117)

ahaṁ tariṣyāmi duranta-pāraṁ tamo
mukundāṅghri-niṣevayaiva

(Śrī Chaitanya-charitāmṛta, 2.3.6; Śrīmad-Bhāgavatam, 11.23.57)

prabhu kahe—sādhu ei bhikṣura vacana
mukunda sevana-vrata kaila nirdhāraṇa

mukunda-sevāya haya saṁsāra-tāraṇa
anāyāse pai kṛṣṇa chandre charaṇa
(?)

(Śrī Chaitanya-charitāmṛta, 2.3.7–8)

sarva-dharmān parityajya
mām ekaṁ śaraṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo
mokṣayiṣyāmi mā śucaḥ

(Bhagavad-gītā, 18.66)

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam

(Śrī Brahma-saṁhitā, 5.1; Śrī Chaitanya-charitāmṛta, 1.2.107)

tamo mukundāṅghri-niṣevayaiva

(Śrī Chaitanya-charitāmṛta, 2.3.6; Śrīmad-Bhāgavatam, 11.23.57)

ahaṁ tariṣyāmi duranta-pāraṁ tamo

(Śrī Chaitanya-charitāmṛta, 2.3.6; Śrīmad-Bhāgavatam, 11.23.57)




←  “Love with Krishna... revealing new manifestation always.” Srila B. S. Govinda Dev-Goswami Maharaj. 6 March 2007. Nabadwip Dham, India ·• Архив новостей •· “Beauty will come through love, through affection.” Srila B. S. Govinda Dev-Goswami Maharaj. 11 March 2007. Nabadwip Dham, India  →
English

“If will get back what we have got from our Gurudev—pure consciousness about Sri Krishna—then every song, every advice, every thought, every sloka, we will feel, ‘What is there? My existence.’ Then problem not will come to us.”

Morning darshan, 5th March 2007, Nabadwip Dham, India.

https://absolutesweetness.podbean.com/e/070305-every-song-every-advice-every-thought-every-sloka-morning-darshan-nabadwip/

 

Slokas from this lecture:
https://absolutesweetness.org/2021/04/29/29th-april-2021/

vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ
rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt
kuryād asya virājato giri-taṭe sevāṁ vivekī na kaḥ

(Śrī Upadeśāmṛta: 9)

vṛndāvana haite śreṣṭha govarddhana-śaila
giridhārī gāndarvvikā yathā krīḍa kaila

(Srila Bhakti Siddhānta Saraswatī Ṭhākur. Śrī Śrī Prapanna-jīvanāmṛtam)

sarvasva tomāra caraṇa saṁpiyā
paṛechi tomāra ghare
tumi ta ṭhākura tomāra kukura
baliyā jānaha more
bāṅdhiyā nikaṭe āmāre pālibe

(Śrīla Bhakti Vinod Ṭhākur. Śaraṇāgati, 19)

etāṁ sa āsthāya parātma-niṣṭhām
adhyāsitāṁ pūrvatamair mahadbhiḥ
ahaṁ tariṣyāmi duranta-pāraṁ
tamo mukundāṅghri-niṣevayaiva

(Śrī Chaitanya-charitāmṛta, 2.3.6; Śrīmad-Bhāgavatam, 11.23.57)

sei deha kare tāra cid-ānanda-maya
aprākṛta-dehe tāṅra caraṇa bhajaya

(Śrī Chaitanya-charitāmṛta, 3.4.193)

dīkṣā-kāle bhakta kare ātma-samarpaṇa
sei-kāle kṛṣṇa tāre kare ātma-sama

sei deha kare tāra cid-ānanda-maya
aprākṛta-dehe tāṅra caraṇa bhajaya

(Śrī Chaitanya-charitāmṛta, 3.4.192–193)

jīvera ‘svarūpa’ haya—kṛṣṇera ‘nitya-dāsa’
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa

(Śrī Chaitanya-charitāmṛta, 2.20.108)

kṛṣṇa bhuli’ sei jīva anādi-bahirmukha
ataeva māyā tāre deya saṁsāra-duḥkha

(Śrī Chaitanya-charitāmṛta, 2.20.117)

ahaṁ tariṣyāmi duranta-pāraṁ tamo
mukundāṅghri-niṣevayaiva

(Śrī Chaitanya-charitāmṛta, 2.3.6; Śrīmad-Bhāgavatam, 11.23.57)

prabhu kahe—sādhu ei bhikṣura vacana
mukunda sevana-vrata kaila nirdhāraṇa

mukunda-sevāya haya saṁsāra-tāraṇa
anāyāse pai kṛṣṇa chandre charaṇa
(?)

(Śrī Chaitanya-charitāmṛta, 2.3.7–8)

sarva-dharmān parityajya
mām ekaṁ śaraṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo
mokṣayiṣyāmi mā śucaḥ

(Bhagavad-gītā, 18.66)

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam

(Śrī Brahma-saṁhitā, 5.1; Śrī Chaitanya-charitāmṛta, 1.2.107)

tamo mukundāṅghri-niṣevayaiva

(Śrī Chaitanya-charitāmṛta, 2.3.6; Śrīmad-Bhāgavatam, 11.23.57)

ahaṁ tariṣyāmi duranta-pāraṁ tamo

(Śrī Chaitanya-charitāmṛta, 2.3.6; Śrīmad-Bhāgavatam, 11.23.57)


Главная | Миссия | Учение | Библиотека | Контактная информация | WIKI | Вьяса-пуджа
Пожертвования